Mayamatam मयमतम् - chapter-12 The Foundation Deposit
#6

[ षण्मुखगर्भम् ]

स्वस्तिकं चाक्षमालां च शक्तिं चक्रं च कुक्कुटम् । मयूंरं चैव सौवर्णमयसा शक्तिमध्यमे ॥ ५२ ॥

वामे च कुक्कुटं दद्याद् दक्षिणे च मूयरकम् । अक्षसूत्रं पुरः स्थाप्यं गर्भं षण्मुखसद्मनि ॥ ५३ ॥

अम्बुजं चाङ्कुशं पाशं सिंहं सवितृधामके वज्रेभं नन्दकं चक्रं चामरं धाग्नि वज्रिणः ॥ ५४ ॥

जाम्बूनदमयं मेषं शक्तिं पावकधामनि । अयसा महिषं पाशं हेमजं यमधामनि ॥ ५५ ॥

अयसा नन्दकं गर्भ निर्ऋतेस्तु विमानके । वरुणे मकरं पाशं लोहजं हेमजं तथा ॥ ५६ ॥

वायोः कृष्णमृगं हैमं व्यालं तारापतेः क्षिपेत् । नरवाहे नरः प्रोक्तो मकरो मदनालये ॥ ५७ ॥

टङ्कं दन्ताक्षमाला च विघ्नेशावासगर्भके । ओङ्कारं वक्रदण्डं च सौवर्णं चार्यकस्य तु ।। ५८ ।।

अश्वत्थं करकं सिंहं छत्रं स्वर्णे कारयेत् त् । अश्वत्थः पुरतः स्थाप्यश्छत्रं तस्योपरि स्थितम् ॥ ५९ ॥

कुण्डिकापरभागे तु केसरी दक्षिणे भवेत् । सौगते धामके गर्भ श्रीवत्साशोकसिंहकम् ॥ ६० ॥

कमण्डल्वक्षमाला च शिखिपिञ्छं तु हेमजम् त्रिच्छत्रं करकं तालवृन्तं रुक्ममयं भवेत् ॥ ६१ ॥

वृक्षस्तु पुरतः स्थाप्यश्छत्रं तस्योपरि स्थितम् । पिञ्छं दक्षिणभागेऽक्षमाला वामे तु कुण्डिका ॥ ६२ ।।

श्रीरूपं मध्यमे स्थाप्यं केसरीं तत्र विन्यसेत् । अपरे करकं तालवृन्तं गर्भो जिनालये ॥ ६३ ॥

शुकं चक्रं च हैमं तु सिंहं शङ्ख च राजतम् । मृगं ताम्रमयं चैव कृष्णलोहेन नन्दकम् ॥ ६४ ।।

एवं दुर्गाविमाने तु गर्भ कुर्याद् विचक्षणः । खट्वाङ्गं नन्दकं शक्तिं क्षेत्रपालस्य हेमजम् ॥ ६५ ॥

पद्मं लक्ष्म्याः सरस्वत्या ओङ्कारं च त्रिवर्णकम् ।ध्वामकेतूत्पलं हैमं ज्येष्ठाकोष्ठस्य गर्भके ॥ ६६ ॥

कपालशूलघण्टाभिः प्रेतान् कालीगृहे न्यसेत् । हंसोक्षशिखितार्यांश्च सिंहेभप्रेतरूपकान् ॥ ६७ ॥

जाम्बूनदमयान् मातृकोष्ठकेषु निधापयेत् । पद्माक्षसूत्रकं दीपं रोहिणीगृहगर्भ के ॥ ६८ ॥

दर्पणं चाक्षमालां च पार्वतीभवने विदुः। पद्माक्षसूत्रकं पूर्णकुम्भं मोहिनिधामनि ॥ ६९ ॥

छत्रध्वजपताकाश्च सचिद्वैः सह वाहनैः | अनुक्तानां च देवानां देवीनां गर्भमिष्यते ॥ ७० ॥

Deposit for Şanmukha

The foundation deposit for the dwelling of Sanmukha comprises suas tika, rosary, spear, discus, cock and peacock in gold; the spear, in iron, in the middle, the cock to the left, the peacock to the right and the rosary in front.

Deposits for other Attendants (The foundation deposit) for the shrine of Savitr (comprises) a lotus, an elephant goad, a noose and a lion.For the temple of Vajrin it is a thunderbolt (vajra), an elephant, a discus and a fly-whisk. That for the shrine of Păvaka comprises a ram in Jambu gold and a spear; that of Yama, a water buffalo in iron and noose in gold; the deposit for the shrine of Nirrti comprises a sword in iron; that of Varuna a makara in copper and a noose in gold; a black gazelle in gold should be placed for Vayu and a uyala for the consort of Tară. The image of a man is prescribed for the temple of Naravähä (Kubera) and that of a makara for the shrine of Madana. For the dwelling of Vighnesa the deposit comprises an axe and an ivory rosary; for Aryaka there should be OM and a crooked stick in gold.

For foundation deposit of the shrine of Sugata are to be made in gold an asvattha, a vase, a lion and an umbrella; the asvattha should be in front, the umbrella above it, the vase to the left and the lion to the right.

The deposit for the shrine of Jina comprises a śrivatsa, an aśoka, a lion, a flask, a rosary, a peacock's tail in gold, a triple umbrella, a karaka vase and a gold fan; the tree must be in front and the umbrella above (it), the tail (of the peacock) to the right and the rosary together with the flask to the left; in the centre is the śrirupa and the lion; the karaka vase and the fan are to the left.

The sage must arrange the deposit for the shrine of Durga in the following way: a parrot and discus in gold, a lion and a conch in silver, a gazelle in copper and an iron sword. For Ksetrapala there are khatvanga, sword, and spear in gold. For Lakşmi there should be a padma, for Sarasvati OM in three letters. In the deposit for the shrine of Jyestha there should be a standard figuring a crow, and an utpala in gold.

In the Kali temple should be placed preta as well as a skull, a trident and a bell. In the shrine of the Mothers there should be gold images of hamsa, bull, peacock, Garuda, lion, elephant and preta. The deposit for the shrine of Rohini comprises a lotus rosary and a lamp and it is known that in the shrine of Pärvati there must be a mirror and a rosary and in that of Mohini, a lotus rosary and a vase of plenty.

For gods and goddesses who have not been mentioned, the foundation deposit is to comprise umbrellas, standards and emblems with the attributes of the gods and images of their mounts.

Manish Jain Luhadia 
B.Arch (hons.), M.Plan
Email: manish@frontdesk.co.in
Tel: +91 141 6693948
Reply


Messages In This Thread

Forum Jump:


Users browsing this thread: 1 Guest(s)