Mayamatam मयमतम् - chapter-12 The Foundation Deposit
#5

[ विष्णुगर्भम् ]

विष्णुधिष्ण्ये च गर्भं स्याद्धैमं चक्रं तु मध्यमे ॥ ४६ ॥

शङ्खकार्मुकदण्डं च रुक्ममायसनन्दकम्' धनुः शङ्ख च वामे तु खङ्गं दण्डं च दक्षिणे ॥ ४७॥

प्रमुखे वैनतेयं च स्थापयेद्धेमनिर्मितम् ।

[ ब्रह्मगर्भम् ]

यज्ञोपवीतमोङ्कारं स्वस्तिकाग्निं च हेमजम् ॥ ४८ ॥

पद्मं कंमण्डलुं चाक्षसूत्रदर्भाश्च ताम्रजाः । ब्रह्मासनपदे मध्येऽम्बुरुहं ।” स्थाप्यमेव च ॥ ४९ ॥

तस्मिन्मध्ये तदोङ्कारं यज्ञसूत्रावृतं तु तत् । स्वस्तिकानि चतुर्दिक्षु वामे स्थाप्यं कमण्डलु ॥ ५० ॥

कुशाक्षमालां वांमे तु पुरस्तीक्ष्णानलं क्षिपेत् । ब्रह्मगर्भमिदं प्रोक्तं ब्रह्मस्थाने प्रतिष्ठितम् ॥ ५१ ॥

Deposit for Visnu

The deposit for the Visnu shrine comprises a discus in gold in the centre as well as a conch, a bow, a mace and a sword, (all) in gold; the bow and the conch are to the left, the sword and the mace to the right; Vainateya in gold should be placed in the front.

Deposit for Brahma

There is sacrificial thread, OM, svastika, and an image of Fire, all in gold as well as a lotus, a flask and a rosary of darbba, (these last) in copper. The lotus should be set down at the centre of them, at the place of Brahma's throne and, in its centre, OM encircled by the sacrificial thread; the svastika are at the cardinal points, the flask and the rosary of kusa to the left and the burning fire in front. Such is the deposit of Brahma to be put at the place of Brahma.

Manish Jain Luhadia 
B.Arch (hons.), M.Plan
Email: manish@frontdesk.co.in
Tel: +91 141 6693948
Reply


Messages In This Thread

Forum Jump:


Users browsing this thread: 1 Guest(s)