पद्मनन्दि पंचविंशतिका धर्मोपदेशामृत श्लोक 8 -13

श्लोक 8 अब आचार्य चार श्लोकों में दयाधर्म का वर्णन करते हैं- आद्या सव्रतसञ्चयस्य जननी, सौख्यस्य सत्सम्पदां, धर्मतरोरनश्वरपदा, रोहैकनिः श्रेणिका । मूलं कार्या सद्भिरिहाङ्गिषु प्रथमतो, नित्यं दया धार्मिकैः धिङ्‌नामाऽप्यदयस्य तस्य च परं, सर्वत्र शून्या दिशः ॥८॥ अर्थ-जो समस्त उत्तम व्रतों के समूह में मुख्य है तथा सच्चे सुख और श्रेष्ठ संपदाओं को उत्पन्न करने वाली […]

पद्मनन्दि पंचविंशतिका धर्मोपदेशामृत श्लोक 1-7

मंगलाचरण श्लोक 1 (स्त्रग्धरा) कायोत्सर्गायताङ्गो जयति जिनपतिर्नाभिसूनुर्महात्मा मध्यान्हे यस्य भास्वानुपरि परिगतो राजतेस्मोग्रमूर्तिः चक्रं कर्मेन्धनानामतिबहुदहतो दूरमौदास्यवात- स्फूर्यत्सद्ध्यानवतेरिव रुचिरतरः प्रोद्गतो विस्फुलिङ्गः ॥१॥ अर्थ-दोपहर के समय जिस आदीश्वर भगवान् के ऊपर रहा हुआ तेजस्वी सूर्य ज्ञानावरणादि कर्मरूपी ईंधन को पल भर में भस्म करने वाली तथा वैराग्यरूपी पवन से जलायी हुई, ध्यानरूपी अग्नि से उत्पन्न हुए मनोहर फुलिंगा […]

Padmanandi Panchvinshatika

पद्मनन्दि पंचविंशतिका 1. धर्मोपदेशामृत श्लोक 1 (स्त्रग्धरा) कायोत्सर्गायताङ्गो जयति जिनपतिर्नाभिसूनुर्महात्मा मध्यान्हे यस्य भास्वानुपरि परिगतो राजतेस्मोग्रमूर्तिः चक्रं कर्मेन्धनानामतिबहुदहतो दूरमौदास्यवात- स्फूर्यत्सद्ध्यानवतेरिव रुचिरतरः प्रोद्गतो विस्फुलिङ्गः ॥१॥ श्लोक 2 नो किञ्चित्करकार्यमस्ति गमनप्राप्यं न किञ्चिदृशो- दृश्यं यस्य न कर्णयोः किमपि हि श्रोतव्यमप्यस्ति न । तेनालम्बितपाणिरुज्झितगतिर्नासाग्रदृष्टी रहः संप्राप्तोऽतिनिराकुलो विजयते ध्यानैकतानो जिनः॥२॥ श्लोक 3 रागो यस्य न विद्यते क्वचिदपि प्रध्वस्तमोहग्रहा- दस्त्रादेः परिवर्जनान्न […]